SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ३५ शतके महायुग्मा सू०८५५ व्याख्या. है अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए ४, प्रज्ञप्तिः जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा अभयदेवी- सेत्तं कलिओगकडजुम्मे १ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स या वृत्तिः२ अवहारसमया कलियोगा सेत्तं कलियोगतेयोए २ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए ॥९६५॥ जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगदावरजुम्मे ३ जे णं रासी चउक्कएणं अवहारेणं | अवहीरमाणे एगपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे ४, से तेणटेणं जाव कलिओगकलिओगे ॥ (सूत्रं ८५५)॥ 'कइ णं भंते!'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः अत| स्तद्व्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, 'कडजुम्मकडजुम्मे'त्ति यो राशिः सामयिकेन चतुष्कापहारेणापहियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असो राशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपह्रियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि | शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् , समयानां च चतुःसङ्ख्यत्वा-3 | दिति १, 'कडजम्मतेओए'त्ति, यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतु- Vाष्पयवसिता एवासावपहियमाणापेक्षया व्योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मयोज इत्युच्यते, तच्च RRRRRR ९५९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy