________________
पृथिवीकायिकोद्देशकेऽभिहितं तथैवासज्ञिनः पञ्चेन्द्रियतिर्यक्षुत्पद्यमानस्य वाच्यमिति । 'उक्कोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिपुहुत्तमन्भहियंति, कथम् ?, असञ्जी-पूर्वकोव्यायुष्कः पूर्वकोट्यायुष्केष्वेव पञ्चेन्द्रियतिर्यस्त्पन्न इत्येवं सप्तसु भवग्रहणेषु सप्त पूर्वकोव्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ख्येयभागप्रमाणायुष्केपूत्पन्न इति, तृतीयगमे 'उक्कोसेणं संखेजा उववज्जति'त्ति असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे उक्कोसेणं पुत्वकोडिआउएसु उववजेजत्ति जघन्यायुरसझी सङ्ख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्वकोव्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्से'त्यादि, इहावशेष-परिमाणादि एतस्य-असज्ञितिर्यकपञ्चेन्द्रियस्य, 'मज्झिमेसु'त्ति जघन्यस्थितिकगमेषु 'एवं जहा रयणप्पभाए पुढवीएं' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवे. धान्तं, 'नवरं परिमाण'मित्यादि, तच्चेदम्-'उकोसेणं असंखेजा उववजंति'त्ति ॥ अथ सज्ञिपञ्चेन्द्रियेभ्यः सझिपञ्चेन्द्रि-| | यतिर्यञ्चमुत्पादयन्नाह-'जइ सन्नी'त्यादि, 'अवसेसं जहा चेव सन्निस्स'त्ति अवशेष-परिमाणादि यथैतस्यैव-सज्ञि| पञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्का इह तूत्कर्षतो योजनसहस्रमाना, सा च मत्स्यादीना. श्रियावसेयेति, एतदेवाह-'नवर'मित्यादि, 'उक्कोसेणं तिन्नि पलिओवमाई पुचकोडीपुहुत्तमम्भहियाईति, अस्य च भावना प्रागिवेति, 'लद्धी से जहा एयस्स चेवे'त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे'त्यादि 'एत्थ चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोव्योऽन्तर्मुहूर्तचतुष्काधिकाः, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org