________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥७७६॥
वचनानीति । 'अधम्म'त्ति धर्म:-उक्तलक्षणस्तद्विपरीतस्त्वधर्मः-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्रागिव । 'आगा
२० शतके सेत्ति आ-मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगणे त्ति अतिशयगमन
उद्देशः२ विषयत्वाद् गगनं निरुक्तिवशात् , 'नभेत्ति न भाति-दीप्यते इति नभः, 'समे'त्ति निम्नोन्नतत्वाभावात्समं 'विसमेति
धर्मास्तिका दुर्गमत्वाद्विषमं 'खहे त्ति खनने भुवो हाने च-त्यागे यद्भवति तत् खहमिति निरुक्तिवशात् , 'विहे'त्ति विशेषेण हीयते
याद्यभिवत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'वीइ'त्ति वेचनात्-विविक्तस्वभावत्वाद्वीचिः, चनानि 'विवरे'त्ति विगतवरणतया विवरम् 'अंबरे'त्ति अम्बेव-मातेव जननसाधादम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बरं, सू६६४ 'अंबरसे'त्ति अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तन्निरुक्तितोऽम्बरसं, 'छिड्डे'त्ति छिदः-छेदनस्यास्तित्वाच्छिद्रं । 'झुसिरे'त्ति झुषेः-शोषस्य दानात् शुषिरं, 'मग्गे'त्ति पथिरूपत्वान्मार्गः, 'विमुहे'त्ति मुखस्य-आदेरभावाद्विमुखम् 'अद्दे'त्ति | अद्यते-गम्यते अट्टयते वा-अतिक्रम्यतेऽनेनेत्यः अट्टो वा वियद्दे'त्ति स एव विशिष्टो व्यर्दो व्यहोवा, 'आधारे'त्ति आधा|रणादाधारः 'वोमेत्ति विशेषेणावनाद्व्योम, 'भायणे'त्ति भाजनाद्-विश्वस्याश्रयणाभाजनम्, "अंतलिक्खे'त्ति अन्तःमध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं, 'सामेत्ति श्यामवर्णत्वात् श्यामम् 'ओवासंतरे'त्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम् 'अगमे'त्ति गमनक्रियारहितत्वेनागमं 'फलिहित्ति स्फटिकमिवाच्छत्वात् स्फटिकम् 'अणंते'ति अन्तवर्जितत्वात् । 'चेय'त्ति चेता पुद्गलानां चयकारी चेतयितावा 'जेय'त्ति जेता कर्मरिपूणाम् 'आय'
त्तिआत्मा नाना- ॥७७६॥ गतिसततगामित्वात् 'रंगणे'त्ति रङ्गणं-रागस्तद्योगाद्रङ्गणः 'हिंडए'त्ति हिण्डुकत्वेन हिण्डुका, 'पोग्गले'त्ति पूरणाद्ग
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org