________________
व्याख्या- भंते ! अट्ट जीवस्थिकायस्स मज्झपएसा कतिसु आगासपएसेसु ओगाहंति ?, गोयमा! जहन्नेणं एकसि वा प्रज्ञप्तिः दोहिं वा तीहिं वा चरहिं वा पंचहिं वा छहिं वा उक्कोसेणं अट्ठसु नो चेव णं सत्तसु । सेवं भंते २त्ति ॥ अभयदेवी
(सूत्रं ७४५)॥२५ शते ४ उद्देशकः॥ या वृत्तिः२
___ 'परमाणु'इत्यादि, 'सेए'त्ति चलः, सैजत्वं चोत्कर्षतोऽप्यावलिकाअसङ्ख्येयभागमात्रमेव, निरेजताया औत्सर्गिक॥८८६॥ त्वात् , अत एव निरेजत्वमुत्कर्षतोऽसङ्ख्येयं कालमुक्तमिति, 'निरेए'त्ति निश्चलः । बहुत्वसूत्रे 'सबद्धं ति सर्वाद्धां-सर्वकालं
परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्ति कालत्रयेऽपि यत्र परमाणवः सर्व एव न चलन्तीत्यर्थः, एवं निरेजा अपि सर्वाद्धामिति ॥ अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह-'परमाणु'इत्यादि, 'सहाणंतरं पडुच्च'त्ति स्वस्थानं-परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तत्प्रतीत्य 'जहन्नेणं | एक समयंति निश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेनं कालं'ति निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेक समयं चलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्ख्येयं कालं क्वचित्स्थिरो भूत्वा पुनश्चलतीत्येवं दृश्यमिति, 'परहाणंतरं पडुच्च'त्ति परमाणोर्यत्परस्थाने-द्यणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरं
तत्प्रतीत्येति 'जहन्नेणं एक समयं उक्कोसेणं असंखेज कालं'ति, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य Pाजघन्यतस्तेन सहैकं समयं स्थित्वा पुनर्धाम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यती
ति । 'निरेयस्से'त्यादि, निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलि
२५ शतके | उद्देशः४ परमाण्वादीनां सैज| स्वादिधमादिमध्यप्रदेशाः सू ७४४-७४५
RRCHAEOLARS
पडत्ति परमाणति , परमाणुपुद्गलातिया स्थित्वा पुलः सन्नावलि
॥८८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org