SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ एगे सुहुमवाउसरीरे असंखेजाणं सुहमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेऊकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे आऊसरीरे, असंखेजाणं सुहुमआउक्काइयसरीराणं जावइया सरीरा से एगे सुहमे पुढविसरीरे, असंखेज्जाणं सुहमपुढविकाइयसरीराणं जावइया सरीरा से एगे बादरवाउसरीरे, असं० बादरवाउक्काइयाणं जावइया सरी० से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बादरआउसरीरे, असंखेजाणं बादरआउ० जावतिया सरीरा से एगे चादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते ॥ (सूत्रं ६५२)॥ ___ 'एयस्से'त्यादि, 'कयरे काए'त्ति कतरो जीवनिकायः 'सबसुहमे'त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह-'सबसुहुमतराए'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति॥सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह-'एयस्स णमित्यादि । पूर्वोक्तमेवार्थ प्रकारान्तरेणाह-'केमहालए ण'मित्यादि, 'अर्णतार्ण सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहमवाउसरीरे'त्ति, इह यावद्धहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि | वनस्पतीनामेकाद्यसक्येयान्तशरीरत्वाद् अनन्तानां च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्म| वाय्ववगाहनाया असल्यातगुणत्वेनोक्तत्वादिति, 'असंखेजाण'मित्यादि, 'सुहमवाउसरीराण'ति वायुरेव शरीरं येषां || ते तथा सूक्ष्माश्च ते वायुशरीराश्च-वायुकायिकाः सूक्ष्मवायुशरीरास्तेषामसङ्येयानां 'सुहमवाउकाइयाणं ति वचित्पाठः dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy