________________
व्याख्या- पुद्गलाः परिणमन्ति अतो नोऽचेयकृतानि कर्माणि-नासश्चयरूपाणि कर्माणि, असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पाद-18 १६ शतके प्रज्ञप्तिः कत्वासम्भवाद् विषलववदिति, तथा 'आर्यके'इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः 'से' तस्य जीवस्य 'वधायद उद्देशः ३ अभयदेवी- मरणाय भवति, एवं 'सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशो यस्मात्सः मरणान्तः-दण्डादिधातः, कर्मप्रकृतिया वृत्तिः२ तत्र च तथा २' तेन २ प्रकारेण वधजनकत्वेन ते 'पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्ति' वेदवेदादि
|सू ५७० ॥७०२॥
द वर्तन्ते, एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेद्यपुद्गला जीवकृताः अतश्चेतःकृतानि कर्माणि न सन्त्यचेतः
कृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ षोडशशते द्वितीयः॥१६-२॥
द्वितीयोदेशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं पयासी-कति णं भंते ! कम्मपयडीओ पण्णत्ताओ?, गोयमा ! अट्ठ कम्मपयडीओ पण्णत्ताओ, तंजहा-नाणावरणिज्जं जाव अंतराइयं, एवं जाव वेमा०। जीवे णं भंते ! नाणावरणिज्ज कम्म वेदेमाणे कति कम्मपगडीओ वेदेति ?, गोयमा ! अढ कम्मप्पगडीओ, एवं जहा पनवणाए वेदाबेउद्देसओ सो चेव निरवसेसो भाणियचो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियबो जाव वेमाणियाणंति । सेवं भंते !२ जाव विहरति (सूत्रं ५७०)॥ 'रायगिहे'इत्यादि, ‘एवं जहा पन्नवणाए'इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे-वेदने कर्मप्रकृतेः एकस्याः वेदो-वेद
॥७०
dain Education International
For Personal & Private Use Only
www.jainelibrary.org