SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ त कृतानि हन्ति, कथम् ? इति चेदुच्यते-'जीवाणति जीवानामेव नाजीवानाम् 'आहारोवचिया पोग्गल'त्ति आहाररूपहै|तयोपचिताः-सश्चिता ये पुद्गलाः 'बोंदिचिया पोग्गल'त्ति इह बोन्दिः-अव्यक्तावयवं शरीरं ततो बोन्दितया| चिता ये पुद्गलाः, तथा 'कडेवरचिय'त्ति कडेवरतया चिता ये पुद्गलाः 'तहा तहा ते पुग्गला परिणमंति'त्ति | तेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा २ परिणमन्तीतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते-'नथि अचेयकडा कम्मत्ति न भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कजंति'त्ति चेयं-चयनं चय इत्यर्थः भावे यप्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारो|वचिया पोग्गला इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना ?, तथोच्छासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुत्ति | शीतातपदंशमशकादियुक्तेषु-कायोत्सर्गासनाद्याश्रयेषु 'दुसेजासुत्ति दुःखोत्पादकवसतिषु 'दुन्निसीहियासु'त्ति दुःख-18 | हेतुस्वाध्यायभूमिषु 'तथा २' तेन २ प्रकारेण बहुविधासातोत्पादकतया 'ते पोग्गल'त्ति ते कार्मणपुद्गलाः परिणमन्ति, |ततश्च जीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणि कृतानि अन्यथाऽकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते 'नथि अचेयकडा कम्म'त्ति, चेयव्याख्यानं त्वेवं नीयते-यतो दुःस्थानादिष्वसातहेतुतया यकृतानि पुद्गलस पकडा कम्मा कजति , आहाररूपा *ARUSAASAASAASAAC-RARO Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy