________________
लत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते न वा? इति प्रश्नयन्नाह–सके ण'मित्यादि, सत्याऽपि भाषा
१६ शतके प्रज्ञप्तिः कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति–'सक्के ण'मित्यादि, 'सावज्जति सहावद्येन-गर्हितकर्मणेति साव
| उद्देशः २ अभयदेवी- द्या तां 'जाहे गंति यदा 'सुहमकायंति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकायं ति वस्त्रम्
इन्द्रस्य सयावृत्ति 'अनि जहित्तति 'अपोह्य' अदत्त्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु | म्यग्वादि॥७०१॥ || सावद्येति ॥ शक्रमेवाधिकृत्याह-'सके ण'मित्यादि, 'मोउद्देसए'त्ति तृतीयशते प्रथमोदेशके ॥
त्वादि चतो जीवाणं भंते ! किं चेयकडा कम्मा कजति अचेयकडा कम्मा कजंति ?, गोयमा! जीवाणं चेयकडा
ऽचेतःकृता कम्मा कजंति नो अचेयकडा कम्मा कजंति, से केण. भंते ! एवं बुच्चइ जाव कज्जंति ?, गोयमा ! जीवाणं
नि कर्माणि
सू ५६९ आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा २णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, दुट्टाणेसु दुसेजासु दुन्निसीहियासु तहा २ णं ते पोग्गला परिणमंति नस्थि अचेयकडा कम्मा समणाउसो!, आयंके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा २णं ते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमाणियाणं। सेवं भंते! सेवं भंते !जाव विहरति (सूत्रं५६९)॥१६-२॥
18॥७०१॥ | अनन्तरं शक्रस्वरूपमुक्तं, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-'जीवाण'मित्यादि, 'चेयकडकम्म'त्ति चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः तेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'कजंति'त्ति भव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org