________________
ग्रहः 'साहम्मियउग्गहे' त्ति समानेन धर्मेण चरन्तीति साधम्मिकाः साध्यपेक्षया साधव एव तेषामवग्रहः - तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुवद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः । एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह - 'जे इमे' इत्यादि, 'एवं वयइत्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति ॥ अथ भवत्वयमर्थः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न ? इत्याशङ्कयाह
hi ! देविंदे देवराया किं सम्मावादी मिच्छावादी ?, गोयमा ! सम्मावादी नो मिच्छावादी ॥ सक्के णं भंते । देविंदे देवराया किं सच्चं भासं भासति मोसं भासं भासति सच्चामोसं भासं भासति असच्चामोसं भासं भासति ?, गोयमा । सच्चपि भासं भासति जाव असच्चामोसंपि भासं भासति ॥ | सक्के णं भंते ! देविंदे देवराया किं सावज्जं भासं भासति अणवज्जं भासं भासति ?, गोयमा ! सावजंपि भासं भासति अणवज्जंपि भासं भासति, से केणट्टेणं भंते! एवं बुच्चइ- सावज्जंपि जाव अणवज्जंपि भासं भासति ?, गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकार्य अणिजूहित्ताणं भासं भासति ताहे णं सके देविंदे देवराया सावज्जं भासं भासति जाहे णं सक्के देविंदे देवराया सुहुमकायं निजूहित्ता णं भासं भासति ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासति, से तेणट्टेणं जाव भासति, सके णं भंते! देविंदे देवराया किं भवसिद्धीए अभवसि० सम्मदिट्ठीए एवं जहा मोउद्देसए सणकुमारो जाव नो अचरिमे ॥ सूत्रं ५६८ ) ॥ 'सक्के ण’मित्यादि, सम्यग् वदितुं शीलं स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org