________________
१६ शतके | उद्देशः २ इन्द्रदत्तोऽवग्रहः सू ५६७
व्याख्या- अणुजाणामीतिकटु समणं भगवं महावीरं वंदति नमंसति २ तमेव दिवं जाणविमाणं दुरूहति २ जामेव प्रज्ञप्तिः
दिसं पाउन्भूए तामेव दिसं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महा. वंदति न० २ एवं वयासीअभयदेवी
ल णं भंते ! सके देविंदे देवराया तुज्झे णं एवं वदइ सचे णं एसमझे ?, हंता सचे (सूत्रं ५६७)॥ या वृत्तिः२/
'तेणं कालेण'मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सक्कोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राज॥७००॥ प्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थ त्वाह-'नवरमाभिओगे ण सद्दावई'इत्यादि
तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्य|नीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं, तथा || तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यं, तथा तत्र
दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह
तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त'त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्रो देवराजो भवन्तं 18|| वन्दे नमस्यामि चेत्येवम् , 'उग्गहे'त्ति अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः 'देविंदोग्गहे य'त्ति देवेन्द्रः-शक द इशानो वा तस्यावग्रहो-दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहेत्ति राजा-चक्रवती तस्यावग्रहः-पट्खण्ड
|भरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहे'त्ति गृहपतिः-माण्डलिको राजा तस्यावग्रहः-स्वकीयं मण्डलमिति गृहपत्यव४|| ग्रहः 'सागारियउग्गहे'त्ति सहागारेण-गेहेन वर्तत इति सागारः स एव सागारिकस्तस्यावग्रहो-गृहमेवेति सागारिकाव
॥७००॥
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org