________________
गेदशः, 'यणि विकादशः 'उदहित्ति उदाहित्ति अवधिज्ञानप्ररूपणावामधायकत्वालोक है।
जावइयमिति चतुर्थः, 'गंगदत्त'त्ति गङ्गादत्तदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गदत्त एव पञ्चमः, 'सुमिणे य'त्ति स्वमविषयत्वात्स्वप्न इति षष्ठः, 'उवओग'त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'लोग'त्ति लोकस्वरूपाभिधायकत्वाल्लोक
एवाष्टमः, 'बलि'त्ति बलिसम्बन्धिपदार्थाभिधायिकत्वादलिरेव नवमः, 'ओहि'त्ति अवधिज्ञानप्ररूपणार्थत्वादवधिरेव दशमः, का 'दीव'त्ति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'उदहि'त्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश 'दिलि'त्ति दिक्कु-15
मारविषयत्वादिगेव त्रयोदशः, 'थणिए'त्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश इति ॥ तत्राधिकरणीत्युदेशकार्थप्रस्तावनार्थमाह-'तेण'मित्यादि, 'अत्थि'त्ति अस्त्ययं पक्षः 'अहिगरप्रिंसित्ति अधिकरण्यां 'वाउयाए'त्ति वायुकायः 'वक्कमईत्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभवतीति सम्भाव्यत इति ॥ उत्पन्नश्च सन् नियत इति प्रश्नयन्नाह से भंते'इत्यादि, 'पुढे'त्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ॥ अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह-'इंगाले'त्यादि, 'इंगालकारियाए'त्ति अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति 'अन्नेऽविऽत्थ'त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह|'न विणे'त्यादि । अग्यधिकारादेवाग्नितप्तलोहमधिकृत्याह____ 'पुरिसे णं भंते ! अयं अयकोसि अयोमएणं संडासएणं उबिहमाणे वा पविहमाणे वा कतिकिरिए ?, गोयमा! जावं च णं से पुरिसे अयं अयकोडेंसि अयोमएणं संडासएणं उचिहिति वा पविहिति वा तावं.
Jain Educa
For Personal & Private Use Only
www.jainelibrary.org