SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ व्याख्या तयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः ५, 'दीव'त्ति द्वीपाद्यभिधानार्थः षष्ठः ६'भवणा यत्ति भवनाद्यर्थाभिधानार्थः सप्तमः ७'निवत्ति'त्ति निवृत्तिः-निष्पत्तिः शरीरादेस्तदर्थोऽष्टमः ८'करण'त्ति करणार्थो नवमः ९ 'वणच १९ शतके प्रज्ञप्तिः अभयदेवी- रसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति १०, तत्र प्रथमोद्देशकस्तावद्व्याख्यायते, तस्य चेदमादि उदेशः१ या वृत्तिः२ लेश्या: सू सूत्रम्-'रायगिहे इत्यादि, 'पन्नवणाए चउत्थो लेसुद्देसओ भाणियचो'त्ति प्रज्ञापनायाश्चतुर्थों लेश्यापदस्य सप्तदश-|| ६४८ उ.२ ॥७६१॥ | स्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव सुक्कलेसा'इत्यादिरिति ॥ एकोनविंशतितमशते | || लेश्याः प्रथम उद्देशकः समाप्तः॥ १९-१॥ सू ६४९ अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्कति णं भंते ! लेस्साओ प०? एवं जहा पन्नवणाए गन्भुद्देसो सो चेव निरवसेसो भाणियहो । सेवं भंते ! सेवं भंते ! (सूत्रं ६४९)॥ १९-२ उद्देशकः॥ 31 'कइ ण'मित्यादि, 'एवं जहा पन्नवणाए'इत्यादि, 'एवम्' अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोप-5 द लक्षितोद्देशके सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यं, तन्यूनाधिकत्वपरिहारार्थमाह-स एव गर्भोदेशको निरवशेषो भणि तव्य इति, अनेन च यत्सूचितं तदिदं-'गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुक्कलेस्सा, मणुस्साणं ॥७६१॥ भंते ! कइ लेस्साओ प०, गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुक्कलेस्सा' इत्यादीति, यानि च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy