________________
अनेन च यत्सूचितं तस्यार्थलेशो दर्यते-यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके ४ प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति ॥ अष्टादशशते दशमः ॥ १८-१०॥ ॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति ॥ १८॥
sastaniaserastastratoantrastastanatarnareasenastastanaseseag
अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तुं प्रभुर्भवति ॥१॥ BerserERSERSTRSRSRSRSRSRSRSRSRSRSRSRSRSRSRS
व्याख्यातमष्टादशशतम् , अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथा
लेस्सा य १ गब्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य । निवत्ति८ करण ९ वणचरBा सुरा १० य एगूणवीसइमे ॥१॥ रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ पन्नत्ताओ ?,
गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियचो निरवसेसो।। सेवं भंते २॥ (सूत्रं ६४८)॥ १९-१॥ II 'लेस्से'त्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि १ चशब्दः
समुच्चये, 'गम्भ'त्ति गर्भाभिधायको द्वितीयः २ 'पुढवि'त्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ 'महासव'त्ति W||नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः ४, 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा-महास्थि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org