SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ *****ISKUSTVA १७ शतके उद्देशः३ चलनातझेदाश्च सू ५९९ ॥७२७॥ हायय'त्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तावस्तत्ता, 'भावे अप्पडिबद्धय'त्ति भावे-हासादावप्रतिबद्धता-अनुबन्धवर्जनं 'विणिवट्टणय'त्ति विनिवर्तनं-विरमणमसंयमस्थानेभ्यः 'विवित्तसयणासणसेवणय'त्ति विविक्तानि-ख्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः 'जोगपच्चक्खाणे'त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्याख्यानं, 'सरीरपचक्खाणे'त्ति शरीरस्य प्रत्याख्यानं-अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपच्चक्खाणेत्ति क्रोधादिप्रत्याख्यानं-तान न करोमीति प्रतिज्ञानं 'संभोगपच्चक्खाणे'त्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोगः-एकमण्डलीभोक्तकत्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यान-जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, 'उवहिपच्चक्खाणे'त्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं 'खम'त्ति शान्तिः 'विरागय'त्ति वीतरागता-रागद्वेषापगमरूपा 'भावसच्चे'त्ति भावसत्यं-शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे'त्ति योगा:-मनोवाक्कायास्तेषां सत्यं-अवितथत्वं योगसत्यं 'करणसच्चे त्ति करणे-प्रतिलेखनादौ सत्यं-यथोक्तत्वं करणसत्यं 'मणसमन्नाहरणय'त्ति मनसः समिति-सम्यक् अन्विति-स्वावस्थानुरूपेण आडिति-मर्यादया आगमाभिहितभावाभिव्याप्त्या वा हरणं-सङ्खपणं मन:समन्वाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, 'कोहविवेगे'त्ति क्रोधविवेकः-कोपत्यागः तस्य दुरन्ततादिपरिभा वनेनोदयनिरोधः 'वेयणअहियासणय'त्ति क्षुधादिपीडासहनं 'मारणंतियअहियासणय'त्ति कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥ सप्तदशशते तृतीयः॥१७-३॥ कस्य नियमः भक्त्या तस्य यत् प्रत्याख्यानाणेत्ति समिति संकरणाख्यानं कसायपचर ॥७२७॥ R A dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy