________________
विणिवणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्चक्खाणे संभोगपञ्चक्खाणे उवहिपच्चक्खाणे भत्तपच्चक्खाणे खमा विरागया भावसच्चे जोगसच्चे करणसचे मणसमण्णाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्ल विवेगे णाणसंपन्नया दंसणसं० चरित्तसं० वेदणअहियासणया मारणंतियअहियासणया एए णं भन्ते ! पया किंपजवसणफला पण्णत्ता ?, समणाउसो! गोयमा! संवेगे निवेगे जाव मारणंतियअहियास. एए णं सिद्धि पज्जवसाणफला पं० समणाउसों !॥ सेवं भंते!२ जाव विहरति ॥ (सूत्रं ६००)॥१७-३॥
'कई'त्यादि, 'चलण'त्ति एजना एव स्फुटतरस्वभावा 'सरीरचलण'त्ति शरीरस्य-औदारिकादेश्चलना-तत्प्रायोग्य पुद्ग लानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालियसरीरचलणं चलिंसुत्ति
औदारिकशरीरचलनां कृतवन्तः ॥ अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह'अहे त्यादि, अथेति परिप्रश्नार्थः 'संवेएत्ति संवेजनं संवेगो-मोक्षाभिलाषः 'निवेए'त्ति निर्वेदः-संसारविरक्तता 'गुरुसाहम्मियसुस्सूसणय'त्ति गुरूणां-दीक्षाद्याचार्याणां साधर्मिकाणां च-सामान्यसाधूनां या शुश्रूषणता-सेवा सा तथा |'आलोयण'त्ति आ-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशना आलोचना सैघालोचनता 'निंदणय'त्ति निन्दनं-आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गर्हणं-परसमक्षमात्मदोषोद्भावनं 'खमावणय त्ति परस्यासन्तोषवतः क्षमोत्पादनं 'विउसमणय'त्ति व्यवशमनता-परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोजानं, एतच्च क्वचिन्न दृश्यते, 'सुयस
Jain Education International
For Personal & Private Use Only
ww.nelibrary.org