________________
व्याख्या.
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८३९॥
| कप्पातीतवेमाणिय ?, गोयमा ! कप्पोवगवेमाणिय० नो कप्पातीतवेमा० जइ कप्पोवग जाव संहस्सारक|प्पोवगवेमाणियदेवेहिंतोवि उवव० नो आणय जाव [ ग्रन्थाग्रम् १३००० ] णो अनुयकप्पोवगवेमा०, सोह|म्मदेवे णं भंते! जे भविए पंचिदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति० १, गोयमा ! जह० अंतोमु० उक्को० पुइकोडीआरएस सेसं जहेव पुढविक्काइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गमएसु जहनेणं दो भवग्गहणाईं उक्कोसे० अट्ठ भवग्गहणाई ठितिं कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, | एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयवा नवरं ओगाहणा जहा ओगाहणासठाणे, | लेस्सा सर्णकुमार माहिंदबंभलोएस एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगा णो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेज्जा | सेवं भंते ! सेवं भंतेति ॥ ( सूत्रं ७११ ) ॥ २४ शते वीसतिमो २० ॥
'उक्कोसेणं पुत्रकोडिआउएसु' त्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति, 'असुरकुमाराणं वत्तवयं ति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यक्षूत्पद्यमानानां वाच्या, विशेषस्त्वयं-'नवर' मित्यादि, 'जहनेणं अंगुलस्स असंखेज्जइभागं 'ति उत्पत्तिसमयापेक्षमिदम्, 'उक्कोसेणं सत्तधणूई' इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम्- “रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं । छप्पन्नंगुलसड्डा पयरे पयरे य वुडीओ ॥१॥ [रत्नायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्रयो भणितः । सार्द्धषट्पञ्चाशदङ्गुलवृद्धिः
Jain Education International
For Personal & Private Use Only
| २४ शतके उद्देशः १७
१८-१९ विकलोत्पा
दः सू
७०८-७११
||८३९॥
www.jainelibrary.org