________________
गोशालकशते गोशालकगतिविमलवाहनभव|श्च सू५५९
व्याख्या- रस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उजाणे भविस्सइ सबोउय
प्रज्ञप्तिः वन्नओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा अभयदेवी
धम्मघोसस्स वन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उज्ज्ञाणस्स अदूरसामंते छटुं
छट्टेणं अणि जाव आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं ॥६८९॥ काउं निजाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे
सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा० २ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं [ग्रन्थाग्रम् १००००] णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं २ उहहिति उ०२ दोचंपि उई बाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचंपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोचंपि रहसिरेणं णोल्लाविए समाणे सणियं २ उठेहिति उ०२ ओहिं पांजति २त्ता विमलवाहणस्स रणो तीतद्धं ओहिणा आभोएहिति २त्ता विमलवाहणं रायं एवं| वइहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुम देवसेणे राया नो खलु तुमं महापउमे राया, तुमपणं इओ तचे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए, शतं जति ते तदा सवाणुभूतिणा अणगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं
MORCARCH
॥६८९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org