________________
| जइ ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं तं नो खलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेज्जामि, तए णं से विमलवाहणे राया सुमंगलेणं अण| गारेणं एवं वृत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चपि रहसिरेणं णोल्लावेहिति, | तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चपि रहसिरेणं नोल्लाविए समाणे आसुरुते जाव मिसि - | मिसेमाणे आयावणभूमीओ पचोरुभइ आ० २ तेयासमुग्धाएणं समोहनिहिति तेया० २ सत्तट्ठ पयाइं पञ्च्चो| सक्तिहिति सत्तट्ठ० २ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति । | सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेन्ता कहिं गच्छिहिति कहिं उवव| जिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्ठ|हमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणेहि २त्ता | मासियाए संलेहणाए सद्वि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्कते समाहिपत्ते उहुं चंदिमजाव गेविज्जविमाणावाससयं वीयीवइत्ता सङ्घट्टसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नम - | णुक्कोसेणं तेन्तीसं सागरोवमाई ठिती प०, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुक्कोसणं तेत्तीसं सागरो
Jain Education International
*
For Personal & Private Use Only
www.jainelibrary.org