________________
व्याख्या
वमाई ठिती पन्नत्ता । से णं भंते ! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव ||१५ गोशाप्रज्ञप्तिः अंतं करेति (सूत्रं ५५९)।
लकशतम् अभयदेवी- 'साण(ल)कोहए नामं चेईए होत्था वन्नओ'त्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि 'जाव पुढविसिलापया वृत्तिः२/४ दृओ'त्ति पृथिवीशिलापट्टकवर्णकं यावत् स च-'तस्स णं असोगवरपायवस्स हेहा ईसिंखंधीसमल्लीणे इत्यादि ॥६९०॥
'मालुयाकच्छए'त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा । 'विउले'त्ति शरीरव्यापकत्वात् | 'रोगायंकेत्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्वलः पीडापोहलक्षणविपक्षलेशेनायकलङ्कितः, यावत्करणादिदं दृश्य-'तिउले' त्रीन्-मनोवाकायलक्षणानर्थास्तुलयति-जयतीति त्रितुलः 'पगाढे' प्रकर्षवान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः 'तिवे' सामान्यस्य झगितिमरणहेतुः 'दुक्खे'त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति क्वचित् तत्र च दुर्गमिवानभिभवनीयत्वात् , किमुक्तं भवति ?-'दुरहियासे'त्ति दुरधि
सह्यः सोढुमशक्य इत्यर्थः 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्तः-उत्सन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अतवियाईति अपिचेत्यभ्युच्चये 'आईति वाक्यालङ्कारे 'लोहियवच्चाइंपित्ति लोहितवास्यपि-रुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोसादकेरोगेसति भवन्ति, 'चाउवणं'ति चातुर्वर्ण्य-ब्राह्म
॥६९०॥ णादिलोकः, 'झाणंतरियाए'त्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसिएणंति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया इत्यादेः श्रूय
AAAAA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org