________________
ARRERSARKAR
| अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिइ अप्पेगतियाणं उद्दवेहिति अप्पेगतियाणं वत्थं पाडग्गहं कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहिति भिंदिहिति अवहरिहिति अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति अप्पेगतिए णिन्नगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिंति-एवं खलु देवाणु विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निविसए करेति, तं नो खलु देवाणुप्पिया! एवं अम्हं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एयं रजस्स वा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जपणं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया! अम्हं विमलवाहणं रायं एयमढे विनवित्तएत्तिकट्ट अन्नमन्नस्स अंतियं एयमझु पडिसुणेति अं० २ जेणेव विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धावेंति ज० २ एवं व०-एवं खलु देवाणु० समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निधिसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं नो खलु एयं अम्हं सेयं नो खलु एयं रजस्स वा जाव जणवयस्स वा सेयं जं णं देवाणुप्पिया! समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना तं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं बहहिं राईसरजाव सत्थवाहप्पभिईहिं एयमझु विन्नत्ते समाणे नो धम्मोत्ति नो तवोत्ति मिच्छा विणएणं एयमझु पडिसुणेहिंति, तस्स णं सयदुवा
SESAUSIASHASHASHASHANG
कू देवाणु समणा करयलपरिणतिय अन्नमन्त्रस्स ऑविपडिवले, तं संयं खलेग्रम्स वा जण-//
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org