________________
51
व्याख्या
प्रज्ञप्ति अभयदेवीया वृत्तिः२]
१५गोशालकशतेगोशालक- . गतिविमलवाहनभवश्च सू५५९
भिसेगेणं अभिसिंचेहिंति, से णं तत्थ राया भविस्सति महया हिमवंतमहंतवन्नओ जाव विहरिस्सइ, तए णं तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महड्डिया जाव महेसक्खा सेणाकम्मं काहिंति, तं०-पुन्नभद्दे य माणिभद्दे य, तए णं सयदुवारे नगरे बहवे राईसरतलवरजाव महेसक्खा सेणाकम्मं जाव सत्यवाहप्पभिईओ अन्नमन्नं सद्दावेहिंति अ० एवं वंदेहिति-जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दो देवा महड्डिया जाव सेणाकम्मं करेंति तं०-पुन्नभद्दे य माणिभद्दे य, तं होउ णं देवाणुप्पिया!अम्हं महापउमस्स रन्नो दोचंपि नामधेजे देवसेणे दे०२, तए णं तस्स महापउमस्स रन्नो दोचेऽवि नामधेजे भविस्सति देवसेणेति २. नए गं तस्स देवसेणस्स रन्नो अन्नया कयाइ सेते संखतलविमलसन्निगासे चउद्देते हस्थिरयणे समुप्पजिस्सइ, तए णं से देवसेणे राया तं सेयं संखतलविमलसन्निगासं चउइंतं हत्थिरयणं दूरूढे समाणे सयदवारं नगरं मझमज्झेणं अभिक्खणं २ अतिजाहिति निजाहिति य, तएणं सयदुवारे नगरे बहवेराईसरजाव पभिईओ अन्नमन्नं सहावेंति अ० २ वदेहिंति-जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखतलसन्निकासे चउइंते हत्थिरयणे समुप्पन्ने, तं होउ णं देवाणुप्पिया ! अम्हं देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणे वि०२, तए णं तस्स देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणेत्ति । तए णं से विमलवाहणे राया अन्नया कदायि समणेहिं निग्गंथेहिं मिच्छं विप्पडिवजिहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसिहिति अप्पेशतिए निच्छोडेहिति अप्पेगतिए निन्भत्थेहिति अप्पेगतिए बंधेहिति अप्पेगतिए णिरंभेहिति
॥६८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org