SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सागरोवमाई सेसं जहा सवाणुभूतिस्स जाव अंतं काहिति (सूत्रं ५५८)। एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नामं मखलिपुत्ते से णं भंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ग08 कहिं उव०, एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नामं मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालमासे कालं किच्चा उटुं चंदिम जाव अक्षुए कप्पे दे० उव०, तत्थ णं अत्थेग. देवाणं बावीसं सा० ठिती प० तत्थ णं गोसालस्सवि देवस्स बावीसं सा. ठिती प० । से णं भंते ! गोसाले देवे ताओ देव० आउक्ख०३ जाव कहिं उववजिहिति ?, गोयमा ! इहेव जंबू०२ भारहे वासे विंझगिरिपायमूले पंडेसु | जणवएसु सयदुवारे नगरे संमुतिस्स रन्नो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पञ्चायाहिति, से णं तत्थ नवण्हं मा० बहुप० जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाइहिति तं रयणिं च णं सयदुवारे नगरे सभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति, तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेनं काहिंति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सभितरबाहिरिए जाव रयणवासे वुढे तं होउ णं अम्हं इमस्स दारगस्स नामधेनं महापउमे महा० तए णं तस्स दारगस्स अम्मापियरो नामधेजं करेहिंति महापउमोत्ति, तए णं तं महापउमं दारगं | अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि महया २ राया-| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy