________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ६८७॥
अंतेवासी पाईणजाणवए सवाणुभूतीनामं अणगारे पगतिभद्दए जाव विणीए से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उबवन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सङ्घाणुभूतीनामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं | तवेणं भासरासीकए समाणे उहुं चंदिमसूरिय जाव बंभलंतकमहासुक्ने कप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइं ठिती पन्नत्ता तत्थ णं सवाणुभूतिस्सवि | देवस्स अट्ठारस सागरोवमाई ठिती पन्नत्ता, से णं सवाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिक्खणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खन्ते नामं अणगारे पगइभद्दए जाव विणीए से णं भंते ! तदा णं | गोसालेणं मंखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उवबन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी सुनक्खत्ते नामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं मंखलि - पुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवाग० २ वंदति नमं० २ सयमेव पंच महवयाई आरुभेति सयमेव पंच महवयाई० समणा य समणीओ य खामेति २ आलोइयपडिकंते समाहिपत्ते | कालमासे कालं किच्चा उडुं चंदिमसूरियजाव आणयपाणयारणकप्पे वीईवइत्ता अच्चुए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाई ठिती पण्णत्ता, तत्थ णं सुनक्खत्तस्सवि देवस्स बावीसं
Jain Education International
For Personal & Private Use Only
१५ गोशालकशते सर्वानुभूतिसुनक्षत्र
साधुगतिः
सू ५५८
॥६८७॥
www.jainelibrary.org