________________
व्याख्या- येत्यर्थः 'तेल्लकेला इव सुसंगोविय'त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया
प्रज्ञप्तिः भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव सुसंपरिगहिय'त्ति चेलपेडावत्-वस्त्रमञ्जूषेव सुष्टु संपरिवृत्ता अभयदेवी
(गृहीता)-निरुपद्रवे स्थाने निवेशिता। 'दाहिणिल्लेसु असुरकुमारेसुदेवेसु देवत्ताए उववजिहिति'त्ति विराधितश्रामया वृत्तिः२
ण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यच्चेह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षे॥६९५॥ वेष्वेवोत्पाद इतिकृत्वा, 'अविराहियसामन्ने'त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमया
दारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च-"आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजमपरिपालणं विहिणा ॥१॥” इति [आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजस्रं विधिना संयमपरिपालना ॥१॥] एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिकत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव
इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणाहै दिति, अन्ये त्वाहुः-"अट्ठ भवा उ चरित्ते" [चारित्रेऽष्टौ भवाः।] इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात्
चारित्रप्रतिपत्तिविशेषिता एवं भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य |
१५ गोशालकशते दारिकासम्यक्त्वचरणयुताभवा दृढप्रतिज्ञभवश्च सू ५६०
॥६९५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org