________________
LORROCOCOMSROSCORE
तहप्पगारेसु कुलेसु पुत्तत्ताए पञ्चायाहिति, एवं जहा उववाइए दृढप्पइन्नवत्तवया सचेव वत्तवया निरवसेसा |भाणियवा जाव केवलवरनाणदसणे समुप्पजिहिति, तए णं से दढप्पइन्ने केवली अप्पणो तीअद्धं आभोएहीइ अप्प० २ समणे निग्गंथे सद्दावेहिति सम०२ एवं वदिहीइ-एवं खलु अहं अजो! इओ चिरातीयाए अद्धाए गोसाले नाममंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेवकालगएतम्मूलगं च णं अहं अजो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिए, तं मा णं अजो! तुझं केयि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए, मा णं सेवि एवं चेव अणादीयं अणवदग्गं जाव संसारकंतारं अणुपरियट्टिहिति जहाणं अहं । तए णं ते समणा निग्गंथा दृढप्पइन्नस्स केवलिस्स अंतियं एयम० सोनिसम्म भीया तत्था तसिया संसारभउविग्गा ढप्पइन्नं केवलिं वंदिर्हिति वं०२ तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिंति, तए णं से दढप्पइन्ने केवली बहूई वासाई केवलपरियागं पाउणिहिति बहहिं २ अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्खाहिति एवं जहा उववाइए 8 जाव सव्वदुक्खाणमंतं काहिति । सेवं भंते !२त्ति जाव विहरह (सूत्रं ५६०)॥ तेयनिसग्गो सम्मत्तो॥ समत्तं च पन्नरसमं सयं एक्कसरयं ॥१५-१॥ 'पडिरूविएणं सुक्केणं ति 'प्रतिरूपकेन' उचितेन शुल्केन-दानेन 'भंडकरंडगसमाणे ति आभरणभाजनतुल्या आदे
OSCARSALISAA
AA*
dain Education International
For Personal & Private Use Only
www.jainelibrary.org