________________
व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथा
नमो सुदेवया भगवईए | कुंजर १ संजय २ सेलेसि ३ किरिय ४ ईसाण ५ पुढवि ६-७ दग ८-९ वाक १०-११ । एगिंदिय ९२ नाग १३ सुवन्न १४ विज्जु १५ वायु १६ ग्गि १७ सन्तरसे ॥ १ ॥ रायगिहे जाव एवं वयासी- उदायी णं भंते ! हत्थिराया कओहिंतो अनंतरं उच्घट्टित्ता उदायिह स्थिरायत्ताए उववन्नो ?, गोयमा ! असुरकुमारेहिंतो देवेहिंतो अनंतरं उच्घट्टित्ता उदायिहत्थिरायत्ताए उववन्ने, उदायी णं भंते ! हत्थराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोयमा ! इमी सेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववज्जिहिति, से णं भंते ! तओहिंतो अनंतरं उद्यट्टित्ता कहिं ग० कहि उ० १, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ भूयाणंदे णं भंते! हत्थराया कओहिंतो अनंतरं उचट्टित्ता भूयाणंदे हत्थिरायत्ताए एवं जहेब उदायी जाव अंतं काहिति ॥ ( सूत्र ५९० ) ॥
'कुंजरे 'त्यादि, तत्र 'कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् | कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र १, 'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः २ 'सेलेसित्ति शैलेश्यादिवक्तव्यतार्थस्तृतीयः ३ 'किरिय'त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ 'ईसाण' त्ति ईशानेन्द्रवक्तव्यतार्थः पञ्चमः ५ 'पुढवि' त्ति पृथिव्यर्थः षष्ठः ६ सप्तमश्च ७ 'दंग'त्ति अप्कायार्थोऽष्टमो नवमश्च ९ 'वाउ'त्ति वायुकायार्थो दशम एकादशश्च ११ 'एगिंदिय'त्ति एकेन्द्रिय स्वरूपार्थो द्वादशः १२ 'नाग'त्ति नागकुमारवक्तव्यतार्थस्त्रयोदशः १३ 'सुवन्न'त्ति सुवर्णकुमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org