________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥७१९॥
दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
१६ शतके दीवकुमारा णं भंते ! सवे समाहारा सवे समुस्सासनिस्सासा ?, णो तिणहे समहे, एवं जहा पढमसए उद्देशः१० बितियउद्देसए दीवकुमाराणं वत्तवया तहेव जाव समाउया समुस्सासनिस्सासा । दीवकुमाराणं भंते ! कति अवधिः लेस्साओ पन्नत्ताओ?, गोयमा ! चत्तारि लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव तेउलेस्सा । एएसिणं सू ५८८ भंते ! दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा !
उद्देश:११ सवत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेजगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसा
द्वीपकुमा
काराःउ,१२हिया। एएसि णं भंते ! दीवकुमाराणं कण्हलेसाणं जाव तेऊलेस्साण य कयरे २ हिंतो अप्पड्डिया वा मह
| १३-१४ |डिया वा ?, गोयमा ! कण्हलेस्साहिंतो नीललेस्सा महड्डिया जाव सत्वमहड्डीया तेउलेस्सा । सेवं भंते ! सेवं उदधिदिक भंते ! जाव विहरति ॥ उदहिकुमारा णं भंते! सवे समाहारा० एवं चेव, सेवं०॥ १६-१२॥ एवं दिसाकुमा- स्तनिता रावि ॥१६-१३ ॥ एवं थणियकुमारावि, सेवं भंते सेवं भंते ! जाव विहरइ ॥१६-१४॥ सोलसमं सयं सू ५८९ समत्तं ॥ (सूत्रं ५८९)॥१६-१४॥ 'दीवे'त्यादि ॥ एवमन्यदप्युदेशकत्रयं पाठयितव्यमिति ॥ षोडशशतं वृत्तितः परिसमाप्तमिति ॥ सम्यकश्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम् ।
|॥७१९॥ अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ॥१॥
हिया जाव विहरति एवं धणियकुमा
समत्त ॥ १६-१३ ॥ एवं धादिङमारा णं भासव महहिया जाव सा
मिति ॥ षोडशश
48061-06
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org