________________
व्याख्या- भंते ! महासुविणा पण्णत्ता?, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सवसुविणा पण्णत्ता ?,
४१६ शतके प्रज्ञप्तिः गोयमा ! बावत्तरि सवसुविणा पण्णत्ता । तित्थयरमायरो णं भंते ! तित्थगरंसि गम्भं वक्कममाणंसि कति
उद्देशः ६ अभयदेवी
सुप्तादिद्दमहासुविणे पासित्ताणं पडिबुझंति ?, गोयमा! तित्थयरमायरो णं तित्थयरंसि गम्भं वकममाणंसि एएसिं* या वृत्तिः२
श्यस्वमभेतीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजाव दाः सू५७७ ॥७०९॥
सिहिं च । चक्कवहिमायरो णं भंते ! चक्कवहिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता गंटू संवृतादी. पडिबुझंति ?, गोयमा!चक्कवहिमायरोचकवहिसिजाव वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा ति- नां सत्यस्व. स्थगरमायरो जाव सिहिं च । वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणंसि मतादि७२ एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु०। बलदेवमायरो वा णं पुच्छा,
| स्वप्नाश्च सू गोयमा ! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं|
५७८ वीर
दृष्टाः१०स्व पडि० । मंडलियमायरो णं भंते ! पुच्छा०, गोयमा! मंडलियमायरो जाव एएसिं चोदसण्हं महासु०
माः सू५७९ अन्नयरं एगं महं सुविणं जाव पडिबु० (सूत्रं ५७८)॥ समणे भ० महावीरे छउमत्थकालियाए अंतिमरा| इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे
॥७०९॥ हा पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं च णं महं
चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुगं सवरयणामयं सुविणे
www.jainelibrary.org
Jan Education International
For Personal & Private Use Only