________________
ASSALAMUASSAX
पासित्ता० ४ एगं च णं महं सेयगोवरगं सुविणे पा०५ एगं च णं महं पउमसरं सवओ समंता कुसुमिय० सुविणे० ६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिन्नं सुविणे पासित्ता०७ एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासइ०८ एगं च णं महं हरिवेरुलियवन्नाभणं नियगेणं अंतेणं माणुसुत्तरं पवयं सवओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिवुद्धे ९ एगं च णं महं मंदरे पचए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे १० । जणं समणं भगवं म० एगं | घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तण्णं समणेणं भगवया महा. मोहणिज्जे कम्मे मूलाओ उग्धायिए १ जन्नं समणे भ० म० एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति, जणं समणे भ०म० एगं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणेभ०म०विचितं । | ससमयपरसमइयं दुवालसंगं गणिपिडगं आघवेति पन्नवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहा| आयारं सूयगडं जाव दिहिवायं ३, जपणं समणे भ० म० एगं महं दामदुगं सबरयणामयं सुविणे पासित्ताणं |पडिबुद्धे तण्णं समणे भ० म० दुविहं धम्म पन्नवेति, तं०-आगारधम्म वा अणागारधम्म वा ४, जपणं समणे
भ० म० एगं महं सेयगोवरगं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउचण्णाइन्ने समणसंघे, तं०-समणा |समणीओ सावया सावियाओ५, जण्णं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउविहे देवे पन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६, जन्नं समणे भग० म० एगं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org