SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ व्याख्या- महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाव संसारकतारे तिन्ने ७, १६ शतके प्रज्ञप्तिः जन्नं समणे भगवं म० एगं महं दिणयरं जाव पडिबुद्धे तन्नं समणस्स भ० म० अर्णते अणुत्तरे नि०नि० क० उद्देशः६ अभयदेषी-3 पडि० केवल दंस० समुप्पन्ने ८, जण्णं समणे आव वीरे एगं महं हरिवेरुलिय जाव पडिबु. तण्णं समणस्स स्वमाधिया वृत्तिः२] तभ० म० ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे कारः इति०९, जन्नं समणे भगवं महावीरे मंदरे पवए मंदरचूलियाए जाव पडिबुद्धे तणं समणे भगवं महावीरे ॥७१०॥ सदेवमणुआसुराए परिसाए मझगए केवली धम्मं आघवेति जाव उवदंसेति ॥ (५७९)॥ 'काविहे'इत्यादि, 'सुविणदंसणे'त्ति स्वप्नस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनं-अनुभवनं, तच्च स्वप्नभेदात्पञ्चविधमिति, "अहातचे ति यथा-येन प्रकारेण तथ्य-सत्यं तत्त्वं वा तेन यो वर्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टा विसंवादी फलाविसंवादीवा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरित-18 स्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराद्यारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, 'पयाणे त्ति प्रतनन प्रतानो-विस्तारस्तद्रूपः स्वमो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भदः, एवमुत्तरत्रापि, 'चिंतासुमिणे'त्ति जाग्रदवस्थस्य या चिन्ता-अर्थचिन्तनं तत्संदर्शनात्मकः स्वमश्चिन्तास्वप्नः, 'तविवरीय'त्ति ॥७१०॥ | यादृशं वस्तु स्वमे दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्तं स्वमे | पश्यति जागरितस्तु मेध्यमर्थ कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने NAGAR Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy