SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ च पश्यत्यात्मानमश्वारूढमिति, 'अवत्तदंसणे'त्ति अव्यक्त-अस्पष्टं दर्शनं-अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः॥ स्वमाधिकारादेवेदमभिधातुमाह-'सुत्ते णमित्यादि, 'सुत्तजागरे'त्ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्य| पेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा ण'मित्यादि, तत्र 'सुत्तत्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् 'सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भा| वादिति ॥ पूर्व स्वमद्रष्टार उक्ताः, अथ स्वमस्यैव तथ्यातथ्यविभागदर्शनार्थ तानेवाह-संबुडे 'मित्यादि, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वविरत्यपेक्षयेति, 'संबुडे णं सुविणं पासइ अहा. तचं पासइ'त्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाच्च 18|सत्यं स्वमं पश्यतीति ॥ अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह-'जीवा ण'मि-15 त्यादि ॥ स्वप्माधिकारादेवेदमाह-कइ ण'मित्यादि, 'बायालीसं सुविण'त्ति विशिष्टफलसूचकस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसमयेयास्ते संभवन्तीति, 'महासुविण'त्ति महत्तमफलसूचकाः 'बावत्तरि'त्ति एतेषामेव मीलनात् । 'अंतिम-1 राइयंसि'त्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधरं'ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'तालपिसायं'ति तालो-वृक्षविशेषः स च स्वभावाही? भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां च पिशाचाद्य तायुक्तमय मुविज वितरिति हास्यति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy