________________
१६ शतके उद्देशः६ स्वमाधि. कार:
व्याख्या- र्थानां मोहनीयादिभिः स्वप्मफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यं, 'पुंसकोइलगं'ति पुंस्कोकिलं-कोकिलपुरुषमित्यर्थः, प्रज्ञप्तिः
'दामदुगं'ति मालाद्वयम् 'उम्मीवीइसहस्सकलियंति इहोर्मयो-महाकल्लोलाः वीचयस्तु इस्वाः, अथवोमीणां वीचयोअभयदेवी
विविक्तव्यानि तत्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं ति हरिच्च-तन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन 'आवेडिंयंति या वृत्तिः२
अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियंति पुनः पुनरित्यर्थः 'उवरि'त्ति उपरि 'गणिपिडगं'ति गणीनां-अर्थपरि॥७११॥ लिच्छेदानां पिटकमिव पिटक-आश्रयो गणिपिटकं गणिनो वा-आचार्यस्य पिटकमिव-सर्वस्वभाजनमिव गणिपिटकम् 'आघ
वेइ'त्ति आख्यापयति सामान्यविशेषरूपतः ‘पन्नवेति'त्ति सामान्यतः 'परूवेईत्ति प्रतिसूत्रमर्थकथनेन 'दंसेइ'त्ति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदंसेइ'त्ति कथञ्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः पुनदर्शयति 'उवदंसेइ'त्ति सकलनययुक्तिभिरिति, 'चाउण्णाइन्ने'त्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः 'चउविहे देवे पन्नवेइ'त्ति प्रज्ञापयति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः, 'अणंतेति विषयानन्तत्वात् 'अणुत्तरे'त्ति सर्वप्रधानत्वात् , यावत्करणादिदं दृश्य-निवाघाए'कटकुड्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे' सकलार्थग्राहकत्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति ।
इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति || दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे
॥७११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org