________________
पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं बुज्झति तेणेव भवग्गहणेणं | जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पासति छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं किण्हमुत्तगं वा जाव सुकिल्लमुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति || | अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिं वा तंबरासिं तउयरासिंवा सीसगरासिं वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति दोचे भवग्गहणे सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं हिरन्नरासिं वा सुवन्नरासिं वा रयणरासिं वा वइररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति | अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासिं वा जहा तेयनिसग्गे जाव अवकररासिं वा पासमाणे पासति विक्खिरमाणे विक्खिरइ विकिण्णमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पासइ उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नइ तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासति उप्पाडेमाणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org