SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १६ शतके उद्देशः ६ सिद्धिदार स्वमा सू ५८० व्याख्या उप्पाडेइ उप्पाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेइ । इत्थी वा पुरिसे • प्रज्ञप्तिः वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरवियडकुंभ वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति अभयदेवी- भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नति तक्खणामेव बुज्झति दोघेणं भव० जाव अंतं करेति । इत्थी वा या वृत्तिः२ पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति अप्पाणं मन्नति तक्खणामेव० तेणेष जाव अंतं करेति । इत्थी वा जाव सुविणंते एगं महं सागरं उम्मीवीयी॥७१२॥ जाव कलियं पासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा जाव सुविणंते एगं महं भवणं सवरयणामयं पासमाणे पासति [दुरूहमाणे दुरूहति दुरूढमिति०] अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं विमाणं सबरयणामयं पासमाणे पासइ दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ॥ (सूत्रं ५८०)॥ || 'सुविणते'त्ति 'स्वप्नान्ते' स्वप्नस्य विभागे अवसाने वा 'गयपंतिं वा' इह यावत्करणादिदं श्यं-'नरपंतिं वा एवं दाकिन्नरकिंपुरिसमहोरगगंधर्व'त्ति 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् 'पश्यति' अवलोकयति, 'दामिणि'न्ति V|गवादीनां बन्धनविशेषभूतां रजु 'दुहओ'त्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणे'त्ति संघेल्लयन् संवर्तयन् 'संवेल्लिय मिति अप्पाणं मनईत्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति 'उग्गोवेमाणे'सि उद्गोपयन् विमोहय ॥७१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy