SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नित्यर्थः 'जहा तेयनिसग्ग'त्ति यथा गोशालके, अनेन चेदं सूचितं-पत्तरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीति वत्ति 'सुरावियडकुंभ'ति सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा 'सोवीरग|वियडकुंभं वत्ति इह सौवीरके-काञ्जिकमिति ॥ अनन्तरं स्वमा उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधर्म्यण गन्धपुद्गलवक्तव्यतामभिधातुमाह___ अह भंते ! कोहपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उभिजमाणाण वा जाव ठाणाओ वा ठाणं |संकामिज्जमाणाणं कि कोटे वाति जाव केयई वाइ ?, गोयमा ! नो कोहे वांति जाव नो केयई वाती घाणसहगया पोग्गला वाति । सेवं भंते २त्ति (सूत्रं ५८१) ॥ १६-६॥ 'अहे'त्यादि, 'कोहपुडाण वत्ति कोष्ठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटा:-पुटिकाः कोष्ठपुटास्तेषां, यावत्करणादिदं दृश्य- पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वेत्यादि, तत्र पत्राणि-तमालपत्राणि 'चोय'त्ति त्वक् तगरं च-गन्धद्रव्यविशेषः 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः | 'उभिजमाणाण वत्ति प्राबल्येनोई वा दीर्यमाणानाम् , इह यावत्करणादिदं दृश्यं-'निभिज्जमाणाण वा' प्राबल्याभावेनाधो वा दीर्यमाणानाम् 'उकिरिजमाणाण वा विक्किरिजमाणाण वा'इत्यादि प्रतीतार्थाश्चैते शब्दाः, "किं कोठे वाइ'त्ति | कोष्ठो-वाससमुदायो वाति-दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भावः, 'घाणसहगय'त्ति प्रायत इतिघ्राणो-ान्धो गन्धोपलम्भक्रिया वा तेन सह गता:-प्रवृत्ता ये पुद्गलास्ते प्राणसहगताः गन्धगुणोपेता इत्यर्थः॥ षोडशशते षष्ठः ॥१६-६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy