________________
व्याख्या
षष्ठोद्देशकान्ते गन्धपुद्गला वान्तीत्युक्तं, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते प्रज्ञप्तिः ||3|| इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्अभयदेवी- कतिविहे णं भंते! उवओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदं पन्नवणाए तहेव या वृत्तिः२
से निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयत्वं । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ५८२)॥१६-७॥ ॥७१३॥ Oil 'कइविहे ण'मित्यादि, 'एवं जहे'त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तम, तच्चैवं-'तंजहा-सागारोवओगे य
अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! अट्ठविहे पण्णत्ते, तंजहा-आभिणिबोहियणाणसागारोवओगे सुयणाणसागारोवओगे एवं ओहिणाण. मणपज्जवनाण. केवलनाण. मतिअन्नाणसागारोवओगे सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे। अणागारोवओगे णं भंते ! कतिविहे पण्णते ?, गोयमा ! चउबिहे | |पण्णत्ते, तंजहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणअणागारोवओगे केवलदसणअणागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां त्रिंशत्तमं, तच्चैवं–'कतिविहा णं भंते ! पासणया पण्णत्ता ?, गोयमा ! दुविहा पासणया पण्णत्ता, तंजहा-सागा. रपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?,गोयमा ! छबिहा प०, तं०-सुयणाणसागारपासणया एवं ओहिनाण. मणनाण केवलनाण सुयअन्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते ! कतिविहा प० ?, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदंसणअणागारपासणया ओहिदंसणअणागारपासणया केवलद
CALSADARSANSARGANISEX
|१६ शतके | उद्देशः६ घ्राणसहगतपुद्गलवातं सू ५८१ उद्देशः७ उपयोगपश्यत्ते सू ५८२
॥७१३॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org