________________
३५ शतके उद्दे.२.१२ कृष्णलेश्यकेन्द्रियादि सू ८५९
व्याख्या
है याणि सयाणि, चउसुवि सएसु सबपाणा जाव उववन्न युवा?, नो इगढे समढे । सेवं भंते! सेवं भंते ! त्ति॥ प्रज्ञप्तिः अट्टम एगिदियमहाजुम्मसयं सम्मत्तं॥॥जहा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहिवि अभयदेवी- |चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सवे पाणा तहेव नो इणढे समढे, एवं एयाई बारस एगिंया वृत्तिःश दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! त्ति ॥ पंचतीसइमं सयं सम्मत्तं ॥३५॥ (सूत्रं ८५९)॥ ॥९७०॥
___ 'जहन्नेणं एकं समयंत्ति .जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । "एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालबदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं | वृत्तितः समाप्तम् ॥ ३५॥
व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने त्रो बत पश्यताद्वा, दृश्यान्यकष्टं | कथमुद्यतोऽपि ॥१॥
पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदPi|मादिसूत्रम्
___ कडजुम्मरबेंदिया णं भंते! कओ उववज्जंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा | |वा उवव० असंखेज्जा वा उवव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं बारस जोयणाई, एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा
SSOCTOBEAUCROGRAM
॥ ९७०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org