SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ३५ शतके उद्दे.२.१२ कृष्णलेश्यकेन्द्रियादि सू ८५९ व्याख्या है याणि सयाणि, चउसुवि सएसु सबपाणा जाव उववन्न युवा?, नो इगढे समढे । सेवं भंते! सेवं भंते ! त्ति॥ प्रज्ञप्तिः अट्टम एगिदियमहाजुम्मसयं सम्मत्तं॥॥जहा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहिवि अभयदेवी- |चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सवे पाणा तहेव नो इणढे समढे, एवं एयाई बारस एगिंया वृत्तिःश दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! त्ति ॥ पंचतीसइमं सयं सम्मत्तं ॥३५॥ (सूत्रं ८५९)॥ ॥९७०॥ ___ 'जहन्नेणं एकं समयंत्ति .जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । "एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालबदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं | वृत्तितः समाप्तम् ॥ ३५॥ व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्दैकने त्रो बत पश्यताद्वा, दृश्यान्यकष्टं | कथमुद्यतोऽपि ॥१॥ पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्येदPi|मादिसूत्रम् ___ कडजुम्मरबेंदिया णं भंते! कओ उववज्जंति?, उववाओ जहा वकंतीए, परिमाणं सोलस वा संखेज्जा | |वा उवव० असंखेज्जा वा उवव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं बारस जोयणाई, एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा SSOCTOBEAUCROGRAM ॥ ९७०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy