SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ४||२५ शतके व्याख्या २५ चरिंदियस्स पज्जत्तगस्स उक्कोसए असंखे०२६ असन्निपंचिंदियपज्जत्त० उक्कोसए जोए असंखेजगुणे २७ एवं प्रज्ञप्तिः सन्निपंचिंदियस्स पजत्तगस्स उक्कोसए जोए असंखेज्जगुणे २८ (सूत्रं ७१७)॥ अभयदेवी उद्देशः१ | योगाल्पया वृत्तिः२/ | 'कइविहे'त्यादि, 'सुहम'त्ति सूक्ष्मनामकर्मोदयात् 'अपजत्तगत्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात् , एवमितरे| बहुत्वं तद्विपरीतत्वात् , 'बायर'त्ति बादरनामकर्मोदयात् , एते च चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां, 'जघन्नुक्को॥८५३॥ सू ७१७ सगस्स जोगस्स'त्ति जघन्यो-निकृष्टः काञ्चिव्यक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्षः-उत्कृष्टो जघन्योत्कर्षः । तस्य योगस्य-वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाच्चाष्टाविंशतिविधस्याल्पबहुत्वादि जीवस्थानकविशेषाद्भवति, तत्र 'सत्वत्थोवे' इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्म त्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापि जघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः है सकाशात्स्तोकः-सर्वस्तोको भवति जघन्यो योगः, स पुनर्वैग्रहिककार्मणऔदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरं ६ च समयवृद्ध्याऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति, 'बायरस्से'त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्ख्यातगुणः-असङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, ॥८५३॥ इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां सजिनामसज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति सख्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयो ARASAASAS640* Jain Education Interational For Personal & Private Use Only mainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy