________________
CASS
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥९४१॥
| भङ्गानां पृच्छा भङ्गानुलोम्यतो वाच्या । कर्मसमर्जनशते बाहुल्यात्समायोजयेत् ॥१॥] इति ॥ एकोनत्रिंशशते | २९ शतके प्रथम उद्देशकः ॥ २९ ॥१॥
उद्दे.२-११ अणंतरोववन्नगा णं भंते! नेरइया पावं कम्मं किं समायं पट्टविं समायं नियुविसु ? पुच्छा, गोयमा! ||
अनन्तरोअत्थेगइया समायं पट्टविंसु समायं निर्विसु अत्थेगइया समायं पट्टविंसु विसमायं निविंसु, से केणटेणं
त्पन्नादीनां भंते! एवं वुचइ अत्थेगइया समायं पट्टविंसु? तं चेव, गोयमा! अणंतरोववन्नगा नेर. दुविहा पं० २०-
पापसमप्र| अत्थेगइया समाउया समोववन्नगा अत्थेगइया समाउया विसमोववन्नगा, तत्थ णं जे ते समाउया समोव-15
स्थापनादि || वनगा ते णं पावं कम्मं समायं पट्टविंसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा ते णं
सू८२३ | पावं कम्मं समायं पट्टविंसु विसमायं निविंसु, से तेणतं चेव । सलेस्सा णं भंते! अणंतरो० नेर० पावं एवं |चेव, एवं जाव अणागारोव०, एवं असुरकु० एवं जाव वेमा० नवरं जं जस्स अत्थि तं तस्स भाणि०, एवं || नाणावरणिज्जेणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! २त्ति जाव विहरति ॥ २९॥२॥ __ एवं एएणं गमएणं जच्चेव बंधिसए उद्देसगपरिवाडी सच्चेव इहवि भा० जाव अचरिमोत्ति, अणंतरउद्देस|गाणं चउण्हवि एक्का वत्तवया सेसाणं सत्तण्हं एक्का (सूत्रं ८२३) ॥ कम्मपट्ठवणसयं सम्मत्तं ॥ २९ ॥ ११॥
'अणंतरोववन्नगा 'मित्यादिद्धितीयः,तत्र चानन्तरोपपन्नका द्विविधाः 'समाउया समोववन्नग'त्ति अनन्तरोप- ॥९४१॥ पन्नानां सम एवायुरुदयो भवति तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्तित्वात्तेषां 'समोववन्नग'त्ति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org