________________
२५ शतके उद्देशः१ लेश्याविभागः सू ७१६
व्याख्या-15// 'दव'त्ति द्वितीये द्रव्याणि वाच्यानि २ 'संठाण'त्ति तृतीये संस्थानादयोऽर्थाः ३ 'जुम्म'त्ति चतुर्थे कृतयुग्मादयोऽर्थाः
प्रज्ञप्तिः ४ 'पज्जवत्ति पञ्चमे पर्यवाः ५ 'नियंठ'त्ति षष्ठे पुलाकादिका निर्ग्रन्थाः ६ 'समणा यत्ति सप्तमे सामायिकादि-द अभयदेवी- संयतादयोऽर्थाः ७ 'ओहे'त्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम् ?, ओघे-सामान्ये वर्तमाना भव्या- या वृत्तिः । भव्यादिविशेषणैरविशेषिता इत्यर्थः ८ 'भविए'त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यम् ९ ॥८५२॥
'अभविए'त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः १० 'सम्म'त्ति एकादशे सम्यग्दृष्टिविशेषणाः ११ | 'मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः १२ 'उद्देस'त्ति एवमिह शते द्वादशोद्देशका भवन्तीति । तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'तेणं कालेण'मित्यादि, 'जहा पढमसए बितिए उद्देसए तहेव लेसाविभागो'त्ति स च-'नेरइयाणं भंते ! कति लेस्साओ पन्नत्ताओ? इत्यादि, 'अप्पाबहुयं च'त्ति तच्चैवम्-'एएसि णं भंते ! जीवाणं सलेस्साणं कण्हलेस्साण मित्यादि, अथ कियडूरं तद्वाच्यमित्याह-'जाव चउबिहाणं देवाण'मित्यादि, तच्चैवम्-'एएसि णं भंते ! भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं देवाण य देवीण य | कण्हलेसाणं जाव सुक्कलेसाण य कयरेशहितो ?” इत्यादि । अथ प्रथमशते उक्तमप्यासां स्वरूपं कस्मात्पुनरप्युच्यते !, उच्यते, प्रस्तावान्तरायातत्वात् , तथाहि-इह संसारसमापन्नजीवानां योगाल्पबहुत्वं वक्तव्यमिति तत्प्रस्तावाल्लेश्याल्पबहुत्वप्रकरणमुक्तं, तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाहकतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता ?, गोयमा! चोइसविहा संसारसमावन्नगा जीवा
॥८५२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org