SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ व्याख्या-15 भवग्गहणाई कालादेसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं तेत्तीसं सागरोवमाई २४ शतके प्रज्ञप्तिः पुचकोडीए अब्भहियाई एवतियं जाव करेजा १, सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तच्चया उद्देशः१ अभयदेवी नवरं नेरइयहितिसंवेहं च जाणेजा २, सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तवया नवरं संवेहं| यावृत्तिः२९ मनुष्येभ्य उत्पाद |च जाणेजा ३, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु एस चेव वत्तवया नवरं सू६९६ ॥८१६॥ सरीरोगाहणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहुत्तं एवं अणुबंधोवि संवेहो उवजुंजिऊण भाणियवो ६। सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्सवि |तिमुवि गमएम एस चेव वत्तवया नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उकोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुत्वकोडी उक्कोसेणवि पुत्वकोडी एवं अणुबंधोवि णवसुवि एतेसु गमएसु नेरइयहिती संवेहं च जाणेज्जा सवत्थ भवग्गहणाई दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुचकोडीए |अब्भहियाई उक्कोसेणवि तेत्तीसं सागरोवमाई पुचकोडीए अब्भहियाइं एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा ९। सेवं भंतेत्ति जाव विहरति ॥ चउवीसतिमसए पढमो (सूत्रं ६९७ ) ॥२४-१॥ ॥८१६॥ __ 'उक्कोसेणं संखेज्जा उववजंतित्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाईति ||5|| अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषुत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपज्जवआहारयसरीराणि लणं परि-|| dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy