SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ SASAAAAAAAAAAAAA साडित्ता उववज्जति'त्ति, 'जहन्नेणं मासपुहत्तंति, इदमुक्तं भवति-मासद्वयान्तर्वायुनरो नरकं न याति 'दसवाससह|स्साईति जघन्यं नारकायुः 'मासपुहत्तमभहियाईति इह मासप्रथक्त्वं जघन्यं नरकयायिमनुष्यायु: "चत्तारि साग| रोवमाईति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः 'चउहिं पुचकोडीहिं अग्भहियाईति, इह चतस्रः पूर्वकोटयो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुःसम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एव वारानेकस्यां पृथिव्यां नारको जायते | पुनश्च तिर्यगेव भवतीति, जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे 'इमाई पंच णाणत्ताई'इत्यादि शरीरावगाहनेह जघन्येतराभ्यामङ्गलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्गलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति १ तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्यैषामेव भावात् , पूर्व च चत्वारि ज्ञानान्युक्तानीति २ तथेहाद्याः पञ्च ४|| समुद्घाताः जघन्यस्थितिकस्यैषामेव सम्भवात् प्राक् च षडुक्ताः अजघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात् ३ तथेह स्थितिरनुबन्धश्च जघन्यत उत्कृष्टतश्च मासपृथक्त्वं प्राक् च स्थित्यनुबन्धो जघन्यतो मासपृथक्त्वमुत्कृष्टतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः॥ शर्कराप्रभावक्तव्यतायाम्-'सरीरोगाहणा रयणिपुहुत्तंति अनेनेदमवसी-| यते-द्विहस्तप्रभाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहण्णणं वासपुहुत्तंति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, 'एवं एसा ओहिएसुतिसु गमएसु मणूसस्स लद्धी'ति 'ओहिओ १ यद्यपि सामान्येन गर्भस्थस्य नरकगतावुत्पाद उभयसाधारणस्तथापि नारकमनुष्यनारकसंवेधेऽन्तर्मुहर्तमानान्तरकालोक्तेः जातु 3|| नारकभवचतुष्कसंवेधकारकमनुष्योऽत्रैवं विधः स्यात् इति समाधेयं । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy