________________
व्याख्या
परिणमतिविणाणत्तं से तेणद्वेणं मागंदियपुत्ता! एवं तुच जाव तं तं भावं परिणमतिविणाणतं, मेरइयाणं १८ चातक प्रज्ञप्तिः पाये कम्मे जे या कडे एवं चेव नवरं जाव वेमाणियाणं ॥ (सूत्र ६२१)॥
18 उद्देशा३ अभयदेवी- RI 'जीवाण'मित्यादि, 'एयइवि नाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं' भेदोऽनेजमावस्थापेक्षया, याव-पलू कमेनानाया वृत्तिा२
हैकरणात् 'वेयइविणाणतं'इत्यादि द्रष्टव्यम् , अयमभिप्रायः-यथा बाणस्यो क्षिप्तस्यैजनादिकं नानात्वमस्ति एवं वसू
कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ॥७४३॥
आहारग्रह||
निर्जरे दि अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह
18 सू१२२ मेरझ्याण मैतै । जै पोग्गले आहारत्ताए गेण्हति तेसिणं भंते ! पोग्गलाणं सेयकालंसि कतिभागं आहा||| रेति कतिभागं बिजरैति, मार्गदियपुत्ता! असंखेजहभागं आहारैति अर्णतमार्ग निजरेति, चविया | भिंते । केह तेसु निजरापोग्गलसु आसइसए वी जाव तुयत्तिए वौँ ? णो तिणहें समठे अणीहरणमेयं बुइय है।
समकाउसो एवं जाव वेमाणियाण सेव मते । सवं भंतेति॥ सूत्र ) १३॥ XI 'मेरइए'त्यादि, सथकालंसित्ति एण्यति काले ग्रहणानन्तरमित्यर्थः 'असंखेवइमाण आहारिति ति गृहीत - दालानामसङ्गमेयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं 'निर्जरयन्ति' मूत्रादिवत्त्यजन्तिा, 'चक्रियाक्ति शक्नुयाता. 'अणा- ७४॥
हरणमेयं बुझ्यं ति आध्रियतेऽनेनेत्याधरणं-आधारस्तनिषेधोऽनाधरणं-आधघुमक्षम एतन्निर्जरापुद्गजातमुक्तं जिनैरिति ।। अष्टादशशतें तृतीयः ॥ १८-३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org