SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२/ ॥९५१॥ SOCIOGRECRUGSAMACADEM ३२ शतके व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः। एकत्र तोयचन्द्रे हि, दृष्टे दृष्टाः परेऽपि ते ॥॥१॥ उद्दे, २८ उद्वत्तेना सू द्वात्रिंशे शते नारकोद्वर्त्तनोक्ता, नारकाश्चोद्वत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायां ते प्ररूप- ८४१-८४२ यितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशावान्तरशतोपेतं व्याख्या- ३३ शतके यते, तस्य चेदमादिसूत्रम् | अवान्तर शत, १२ कतिविहा णं भंते! एगिदिया पन्नत्ता?, गोयमा! पंचविहा एगिंदिया प० तं०-पुढविक्काइया जाव वण-18in उकेन्द्रियस्सइकाइया, पुढविकाइया णं भंते! कतिविहा प०१, गोयमा! दुविहा प०२०-सुहमपुढविकाइया य बाय भेदादि सू रपुढविकाइया य, सुहुमपुढविकाइया णं भंते! कतिविहा प०१, गोयमा ! दुविहा पन्नत्ता, तंजहा-पजत्ता ८४३-८४८ सुहुमपुढविकाइया य अपजत्ता सुहुमपुढविकाइया य, बायरपुढविकाइया णं भंते! कतिविहा प०, गो० एवं चेव, एवं आउकाइयावि चउक्कएणं भेदेणं भाणियबा एवं जाव वणस्सइकाइया । अपजत्तसुहुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ प०१, गोयमा! अट्ट कम्मप्पगडी पं०, तं०-नाणावरणिज्जं जाव अंतराइयं, Pilm९५२॥ पज्जत्तसुहुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओप०, गोयमा! अट्ट कम्मप्पगडीओ प०, तंजहा-नाणावरणिज्जं जाव अंतराइयं । अपज्जत्तबायरपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ प०१, गोयमा! एवं चेव ८, पज्जत्तबायरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ एवं चेव ८, एवं एएणं कमेणं जाव बायर Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy