________________
२४ शतके उद्देशः१७ । १८-१९ विकलोत्पा
दसू ७०८-७१०
व्याख्या
सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्तरे द्वे रात्रिन्दिवशते, कथम् ?, औधिकस्य तेजस्कायिकस्य | प्रज्ञप्तिः चतुषु भवेषूत्कर्षेण व्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुषु भवेष्वेकोनपञ्चाशअभयदेवी
न्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'बेइंदिएही'या वृत्तिः२
त्यादि, 'अडयालीसं संवच्छराईति द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुषु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुव ॥८३४॥ त्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिक दिनशतं भवतीति । तेइंदिएही त्यादि, 'बाणउयाई
तिन्नि राइंदियसयाईति अष्टासु त्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, 'एवं सवत्थ जाणेज'त्ति अनेन चतुरिन्द्रियसम्झ्यसज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंवेधदर्शनेन षष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात् , प्रथमादिगमचतुष्कसंवेधस्तु भवादेशेनोत्कर्षतः सङ्ख्यातभवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति ॥ चतुर्विंशतितमशतेऽष्टादश ॥ २४-१८॥ एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यते
पंचिंदियतिरिक्खजोणिया णं भंते ! कओहिंतो उववजंति? किं नेरइय. तिरिक्ख. मणुस्स. देवेहिंतो W|| उवव.?, गो! नेरइएहिंतो उवव०तिरिक्ख० मणुस्सेहिंतोवि देवेहिंतोवि उव०, जइ नेरइएहिंतो उव०
किं रयणप्पभपुढविनेरइएहिंतो उव. जाव अहेसत्तमपुढविनेरइएहिंतो उवव०१, गो० ! रयणप्पभपुढविनेरइएहिंतो उवव० जाव अहेसत्तमपुढविनेरइएहितो, रयणप्पभपुढविनेरइए णं भंते ! जे भविए पंचिंदियति-|
ख्यमस्ति । शप: कालादेशेन तु सस्टव्याः, तेषामप्या
॥८३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org