SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ * S*HOSSOSSES 8 तेइंदिया णं भंते ! कओहिंतो उवव० ?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठिति संवेहं च जाणेजा, 81 तेउक्काइएसु समं ततियगमो उक्को अद्भुत्तराई बे राइंदियसयाई बेईदिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराई छन्नउयराइंदियसतमन्भहियाई तेइंदिएहिं समं ततियगमे उक्को. बाणउयाई तिन्नि राईदियसयाई एवं सवत्थ जाणेजा जाव सन्निमणुस्सत्ति। सेवं भंते !२त्ति (सूत्रं ७०९)॥२४-१८॥ चउरिंदिया णं भंते ! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चरिंदियाणवि नवरं ठिति संवेहं च |जाणेजा । सेवं भंते ! सेवं भंतेत्ति (सूत्रं ७१०) ॥२४-१९॥ 'सच्चेव पुढविकाइयस्स लडी'ति या पृथिवीकायिकस्य पृथिवीकायिकेत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवे| त्यर्थः, 'तेसु चेव चउसु गमएसु'त्ति तेष्वेव चतुर्पु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसु पंचसुत्ति शेषेषु पञ्चसु गमेषु-तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु ‘एवं ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्तः एवमप्तेजोवायु| वनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह-चतुर्यु पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्ख्यया भवाः पञ्चसु तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीसन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति ॥ चतुर्विंशतितमशते सप्तदशः॥ २४-१७ ॥ अथाष्टादशे लि | ख्यते-'ठिई संवेहं च जाणेजत्ति 'स्थिति' त्रीन्द्रियेषूत्पित्सूनां पृथिव्यादीनामायुः 'संवेधं च' त्रीन्द्रियोत्पित्सुपृथि| व्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात् , तदेव क्वचिद्दर्शयति-तेउक्काइएसु'इत्यादि, तेजस्कायिकैः | dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy