SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ त्यप्यावेदितं, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसु गमे- || २४ शतके पूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो उद्देशः १३ भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ १४-१५. भवग्रहणानि उत्कृष्टस्थितिभावात् , 'ठिति संवेहं च जाणेज'त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, १६ अप्लेजो संवेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येक भावा वायुवनाना दशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मु हामुत्पादः सू ७०४-७०७ हूर्तचतुष्टयाभ्यधिकानि,नवमे तु जघन्यतो विंशतिर्वर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ॥ चतुर्विंशतितमशते षोडशः॥२४-१६॥ ॥८३३॥ __ अथ सप्तदशे लिख्यतेबेंदिया णं भंते ! कओहिंतो उववजंति जाव पुढविकाइए णं भंते ! जे भविए बेंदिएसु उववजित्तए से णं भंते ! केवति० सच्चेव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं संखेजाई भवग्गहणाइं एवतियं, एवं तेसु चेव चउसु गमएसु संवेहो सेसेसु पंचसु तहेव अह भवा । एवं जाव चउरिदिए णं समं चउसु संखेजा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खजोणियमणुस्सेसु समं तहेव अह भवा, देवे न चेव उववजंति, ठितीं संवेहं च जाणेजा । सेवं भंते ! २ (सूत्रं ७०८) ॥२४-१७॥ ॥८३३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy