________________
भविए आउक्काइएसु उववजित्तए से णं भंते ! केवति?, गोयमा ! जहन्नेणं अंतोमु० उक्कोसे. सत्तवासस|हस्सटिइएसु उववजेजा एवं पुढविक्काइयउद्देसगसरिसो भाणियचो णवरं ठितीं संवेहं च जाणेज्जा, सेसं तहेव सेवं भंते २त्ति (सूत्रं ७०४)॥२४-१३ ॥
तेउक्काइया णं भंते ! कओहिंतो उववजंति एवं जहेव पुढविक्काइयउद्देसगसरिसो उद्देसो भाणियवो नवरं |ठिति संवेहं च जाणेज्जा देवेहिंतो ण उवव०, सेसं तं चेव । सेवं भंते !२जाव विहरति (सूत्रं ७०५)॥२४-१४॥
वाउकाइया णं भंते ! कओहिंतो उवव० एवं जहेव तेउक्काइयउद्देसओ तहेव नवरं ठिति संवेहं च जाणेजा। सेवं भंते २त्ति ( सूत्रं ७०६)॥ २४-१५॥ वणस्सइकाइया णं भंते ! कओहिंतो उववज्जंति एवं पुढविक्काइय|सरिसो उद्देसो नवरं जाहे वणस्सइकाइओवणस्सइकाइएसु उववज्जति ताहे पढमबितियचउत्थपंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अणंता उवव. भवादे०जह. दो भवग्गह. उक्को० अणंताई भवग्गहणाई कालादे० जह० दो अंतोमु० उक्कोसेणं अणतं कालं एवतियं०, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठितीं संवेहं च जाणेजा। सेवं भंते २त्ति (सूत्रं ७०७)॥ २४-१६॥ | त्रयोदशे नास्ति लेख्यं, चतुर्दशे तु लिख्यते-'देवेसु न उववजंति'त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः।। एवं पञ्चदशेऽपि । षोडशे लिख्यते-'जाहे' वणस्सइकाइए'इत्यादि, अनेन वनस्पतेरेवानन्तानामुद्वृत्तिरस्ति नान्यत इत्या-16 वेदितं, शेषाणां हि समस्तानामप्यसङ्ख्यातत्वात् , तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादि
PERSSCRACACANCY
dain Education International
For Personal & Private Use Only
www.janelibrary.org