SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नावमा एवं जहा इंदियउसए परमे त्ति एवं यथा प्रज्ञापनाया पश्चदशपथस्य प्रथमोद्देशक तथा शेषं वाच्यम्, अर्थाः विदेशश्चायं तेन यत्रेह गोयमें ति पदं तत्र 'मागंदियपुत्तेति द्रष्टव्यं, तस्यैक प्रच्छकत्वात् , तच्चेदम्-'ओमत्तं वा तुच्छन्न वा गरुयत्तं वा लहुयत्तं वा जाणति पासति', गोयमा! नो इणढे समझे, से केणडेणं भंते ! एवं वुच्चइ छऊमत्थे णं मणूसे तेर्सि निजरापुग्गलाणं णो किंचि आणत्तं वा ६ जाणति पासति !, गोंयमा देवेऽपि य णं अत्थेगइए जे णं तेसिं निजरा-दा पोग्गलाणं नो] किंचि आणत्तं वा ६न जाणइ न पासइ, से तेणठेणं गोयमा । एवं वुच्चइ छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं नो] किंचि आणत्तं वा ६ न जाणइ न पासइ, सुहुमा णं ते पुग्गला पन्नत्ता समणाउसो ! सबलोगपि य ण ते ओगाहित्ताणं चिट्ठति' एतच्च व्यक्तं, नवरम् 'ओमत्तं'त्ति अवमत्वम्-जनता 'तुच्छत्तंति तुच्छत्वं-निस्सारता, निर्वचन- सूत्रे तु 'देवेऽविय णं अत्थेगइए'त्ति मनुष्येभ्यः प्रायेण देक पटुप्रज्ञों भवतीति देवग्रहणं, ततश्च देवोऽपि चास्त्येकका || कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः, पकग्रहणाच्च विशि टावधिज्ञानयुक्तो देवो जानातीत्यवसीयते इति, 'जाव वेमाणिए'त्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग व्याख्यातसूत्रानन्तरवर्ती चतुर्विंशतिदण्डकः सूचितः, स च कियड्रं वाच्यः ? इत्याह-'जाव तत्थ णं जे ते उवउत्ता' 15|| इत्यादि, एवं चासो दण्डकः-'नेरइया णं भंते । निजरापुग्गले कि जाणंति पासंति आहारिंति उदाहु न जाणंति०' शेष दि तु लिखितमेवास्त इति, गतार्थ चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य है चाहारकत्वे सर्वत्रभावात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात् , यदाह-"सरीरेणोयाहारो तयाय फासेण BHIMUSLIMSMSX STORRORISM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy