________________
पा-1
१८ शतके | उद्देशः३ द्रव्यभावबन्धी सू ६२०
व्याख्या-1 लोमआहारो । पक्खेवाहारो पुण कावलिओ होइ नायबो ॥१॥" [कार्मणेनौजआहारः त्वचा स्पर्शेन च लोमाहारः।
प्रज्ञप्तिः || प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ॥१॥] मनुष्यसूत्रे तु सज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, अभयदेवी-दा
येषां ते निर्जरापुद्गला ज्ञानविषयाः। वैमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान जानन्ति ये विशिष्टावयावृत्तिः२
धयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति ॥ अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति ॥७४२॥ बन्धं निरूपयन्नाह
|| कतिविहे णं भन्ते ! बंधे प०१,मागंदियपुत्ता! दुविहे पतं०-दववंधेय भावबंधे य, दवबंधे णं भंते! कतिविहे प०१, मागंदियपुत्ता ! दुविहे प० तं०-पओगबंधे य वीससाधंधे य, वीससाबंधे णं भंते ! कतिविहे पं०१, मागंदियपुत्ता ! दुविहे प०, तं०-साइयवीससाबंधे य अणादीयवीससाबंधे य, पयोगबंधे णं भंते ! कतिविहे पं०, मागं० पुत्ता ! दुविहे पं०, तं०-सिढिलबंधणबन्धे य धणियपंधणबन्धे य, भावबंधे णं भंते ! कतिविहे पं० १, मागंदियपुत्ता ! दुविहे पं० २०-मूलपगडिबंधे य उत्तरपगडिबंधे य, नेरइयाणं भंते ! कतिविहे भावबंधे प०, मागंदियपुत्ता ! दुविहे भावबंधे पं० २०-मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वेमाणियाणं, नाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे भावबंधे प०१, मागंदिया! दुबिहे भावबंधे प० तं०मूलपगडिबंधे य उत्तरपयडिबंधे य, नेरतियाणं भंते ! नाणावरणिजस्स कम्मस्स कतिविहे भावबंधे०प०,
॥७४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org